| Singular | Dual | Plural |
Nominativo |
अरिष्टशय्या
ariṣṭaśayyā
|
अरिष्टशय्ये
ariṣṭaśayye
|
अरिष्टशय्याः
ariṣṭaśayyāḥ
|
Vocativo |
अरिष्टशय्ये
ariṣṭaśayye
|
अरिष्टशय्ये
ariṣṭaśayye
|
अरिष्टशय्याः
ariṣṭaśayyāḥ
|
Acusativo |
अरिष्टशय्याम्
ariṣṭaśayyām
|
अरिष्टशय्ये
ariṣṭaśayye
|
अरिष्टशय्याः
ariṣṭaśayyāḥ
|
Instrumental |
अरिष्टशय्यया
ariṣṭaśayyayā
|
अरिष्टशय्याभ्याम्
ariṣṭaśayyābhyām
|
अरिष्टशय्याभिः
ariṣṭaśayyābhiḥ
|
Dativo |
अरिष्टशय्यायै
ariṣṭaśayyāyai
|
अरिष्टशय्याभ्याम्
ariṣṭaśayyābhyām
|
अरिष्टशय्याभ्यः
ariṣṭaśayyābhyaḥ
|
Ablativo |
अरिष्टशय्यायाः
ariṣṭaśayyāyāḥ
|
अरिष्टशय्याभ्याम्
ariṣṭaśayyābhyām
|
अरिष्टशय्याभ्यः
ariṣṭaśayyābhyaḥ
|
Genitivo |
अरिष्टशय्यायाः
ariṣṭaśayyāyāḥ
|
अरिष्टशय्ययोः
ariṣṭaśayyayoḥ
|
अरिष्टशय्यानाम्
ariṣṭaśayyānām
|
Locativo |
अरिष्टशय्यायाम्
ariṣṭaśayyāyām
|
अरिष्टशय्ययोः
ariṣṭaśayyayoḥ
|
अरिष्टशय्यासु
ariṣṭaśayyāsu
|