Sanskrit tools

Sanskrit declension


Declension of अरिष्टि ariṣṭi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरिष्टिः ariṣṭiḥ
अरिष्टी ariṣṭī
अरिष्टयः ariṣṭayaḥ
Vocative अरिष्टे ariṣṭe
अरिष्टी ariṣṭī
अरिष्टयः ariṣṭayaḥ
Accusative अरिष्टिम् ariṣṭim
अरिष्टी ariṣṭī
अरिष्टीः ariṣṭīḥ
Instrumental अरिष्ट्या ariṣṭyā
अरिष्टिभ्याम् ariṣṭibhyām
अरिष्टिभिः ariṣṭibhiḥ
Dative अरिष्टये ariṣṭaye
अरिष्ट्यै ariṣṭyai
अरिष्टिभ्याम् ariṣṭibhyām
अरिष्टिभ्यः ariṣṭibhyaḥ
Ablative अरिष्टेः ariṣṭeḥ
अरिष्ट्याः ariṣṭyāḥ
अरिष्टिभ्याम् ariṣṭibhyām
अरिष्टिभ्यः ariṣṭibhyaḥ
Genitive अरिष्टेः ariṣṭeḥ
अरिष्ट्याः ariṣṭyāḥ
अरिष्ट्योः ariṣṭyoḥ
अरिष्टीनाम् ariṣṭīnām
Locative अरिष्टौ ariṣṭau
अरिष्ट्याम् ariṣṭyām
अरिष्ट्योः ariṣṭyoḥ
अरिष्टिषु ariṣṭiṣu