Singular | Dual | Plural | |
Nominativo |
अरिष्टिः
ariṣṭiḥ |
अरिष्टी
ariṣṭī |
अरिष्टयः
ariṣṭayaḥ |
Vocativo |
अरिष्टे
ariṣṭe |
अरिष्टी
ariṣṭī |
अरिष्टयः
ariṣṭayaḥ |
Acusativo |
अरिष्टिम्
ariṣṭim |
अरिष्टी
ariṣṭī |
अरिष्टीः
ariṣṭīḥ |
Instrumental |
अरिष्ट्या
ariṣṭyā |
अरिष्टिभ्याम्
ariṣṭibhyām |
अरिष्टिभिः
ariṣṭibhiḥ |
Dativo |
अरिष्टये
ariṣṭaye अरिष्ट्यै ariṣṭyai |
अरिष्टिभ्याम्
ariṣṭibhyām |
अरिष्टिभ्यः
ariṣṭibhyaḥ |
Ablativo |
अरिष्टेः
ariṣṭeḥ अरिष्ट्याः ariṣṭyāḥ |
अरिष्टिभ्याम्
ariṣṭibhyām |
अरिष्टिभ्यः
ariṣṭibhyaḥ |
Genitivo |
अरिष्टेः
ariṣṭeḥ अरिष्ट्याः ariṣṭyāḥ |
अरिष्ट्योः
ariṣṭyoḥ |
अरिष्टीनाम्
ariṣṭīnām |
Locativo |
अरिष्टौ
ariṣṭau अरिष्ट्याम् ariṣṭyām |
अरिष्ट्योः
ariṣṭyoḥ |
अरिष्टिषु
ariṣṭiṣu |