| Singular | Dual | Plural |
Nominative |
अरिष्यती
ariṣyatī
|
अरिष्यत्यौ
ariṣyatyau
|
अरिष्यत्यः
ariṣyatyaḥ
|
Vocative |
अरिष्यति
ariṣyati
|
अरिष्यत्यौ
ariṣyatyau
|
अरिष्यत्यः
ariṣyatyaḥ
|
Accusative |
अरिष्यतीम्
ariṣyatīm
|
अरिष्यत्यौ
ariṣyatyau
|
अरिष्यतीः
ariṣyatīḥ
|
Instrumental |
अरिष्यत्या
ariṣyatyā
|
अरिष्यतीभ्याम्
ariṣyatībhyām
|
अरिष्यतीभिः
ariṣyatībhiḥ
|
Dative |
अरिष्यत्यै
ariṣyatyai
|
अरिष्यतीभ्याम्
ariṣyatībhyām
|
अरिष्यतीभ्यः
ariṣyatībhyaḥ
|
Ablative |
अरिष्यत्याः
ariṣyatyāḥ
|
अरिष्यतीभ्याम्
ariṣyatībhyām
|
अरिष्यतीभ्यः
ariṣyatībhyaḥ
|
Genitive |
अरिष्यत्याः
ariṣyatyāḥ
|
अरिष्यत्योः
ariṣyatyoḥ
|
अरिष्यतीनाम्
ariṣyatīnām
|
Locative |
अरिष्यत्याम्
ariṣyatyām
|
अरिष्यत्योः
ariṣyatyoḥ
|
अरिष्यतीषु
ariṣyatīṣu
|