Singular | Dual | Plural | |
Nominative |
अरिष्यत्
ariṣyat |
अरिष्यती
ariṣyatī |
अरिष्यन्ति
ariṣyanti |
Vocative |
अरिष्यत्
ariṣyat |
अरिष्यती
ariṣyatī |
अरिष्यन्ति
ariṣyanti |
Accusative |
अरिष्यत्
ariṣyat |
अरिष्यती
ariṣyatī |
अरिष्यन्ति
ariṣyanti |
Instrumental |
अरिष्यता
ariṣyatā |
अरिष्यद्भ्याम्
ariṣyadbhyām |
अरिष्यद्भिः
ariṣyadbhiḥ |
Dative |
अरिष्यते
ariṣyate |
अरिष्यद्भ्याम्
ariṣyadbhyām |
अरिष्यद्भ्यः
ariṣyadbhyaḥ |
Ablative |
अरिष्यतः
ariṣyataḥ |
अरिष्यद्भ्याम्
ariṣyadbhyām |
अरिष्यद्भ्यः
ariṣyadbhyaḥ |
Genitive |
अरिष्यतः
ariṣyataḥ |
अरिष्यतोः
ariṣyatoḥ |
अरिष्यताम्
ariṣyatām |
Locative |
अरिष्यति
ariṣyati |
अरिष्यतोः
ariṣyatoḥ |
अरिष्यत्सु
ariṣyatsu |