Singular | Dual | Plural | |
Nominativo |
अरिष्यत्
ariṣyat |
अरिष्यती
ariṣyatī |
अरिष्यन्ति
ariṣyanti |
Vocativo |
अरिष्यत्
ariṣyat |
अरिष्यती
ariṣyatī |
अरिष्यन्ति
ariṣyanti |
Acusativo |
अरिष्यत्
ariṣyat |
अरिष्यती
ariṣyatī |
अरिष्यन्ति
ariṣyanti |
Instrumental |
अरिष्यता
ariṣyatā |
अरिष्यद्भ्याम्
ariṣyadbhyām |
अरिष्यद्भिः
ariṣyadbhiḥ |
Dativo |
अरिष्यते
ariṣyate |
अरिष्यद्भ्याम्
ariṣyadbhyām |
अरिष्यद्भ्यः
ariṣyadbhyaḥ |
Ablativo |
अरिष्यतः
ariṣyataḥ |
अरिष्यद्भ्याम्
ariṣyadbhyām |
अरिष्यद्भ्यः
ariṣyadbhyaḥ |
Genitivo |
अरिष्यतः
ariṣyataḥ |
अरिष्यतोः
ariṣyatoḥ |
अरिष्यताम्
ariṣyatām |
Locativo |
अरिष्यति
ariṣyati |
अरिष्यतोः
ariṣyatoḥ |
अरिष्यत्सु
ariṣyatsu |