Sanskrit tools

Sanskrit declension


Declension of अरुग्ण arugṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरुग्णः arugṇaḥ
अरुग्णौ arugṇau
अरुग्णाः arugṇāḥ
Vocative अरुग्ण arugṇa
अरुग्णौ arugṇau
अरुग्णाः arugṇāḥ
Accusative अरुग्णम् arugṇam
अरुग्णौ arugṇau
अरुग्णान् arugṇān
Instrumental अरुग्णेन arugṇena
अरुग्णाभ्याम् arugṇābhyām
अरुग्णैः arugṇaiḥ
Dative अरुग्णाय arugṇāya
अरुग्णाभ्याम् arugṇābhyām
अरुग्णेभ्यः arugṇebhyaḥ
Ablative अरुग्णात् arugṇāt
अरुग्णाभ्याम् arugṇābhyām
अरुग्णेभ्यः arugṇebhyaḥ
Genitive अरुग्णस्य arugṇasya
अरुग्णयोः arugṇayoḥ
अरुग्णानाम् arugṇānām
Locative अरुग्णे arugṇe
अरुग्णयोः arugṇayoḥ
अरुग्णेषु arugṇeṣu