Singular | Dual | Plural | |
Nominativo |
अरुग्णः
arugṇaḥ |
अरुग्णौ
arugṇau |
अरुग्णाः
arugṇāḥ |
Vocativo |
अरुग्ण
arugṇa |
अरुग्णौ
arugṇau |
अरुग्णाः
arugṇāḥ |
Acusativo |
अरुग्णम्
arugṇam |
अरुग्णौ
arugṇau |
अरुग्णान्
arugṇān |
Instrumental |
अरुग्णेन
arugṇena |
अरुग्णाभ्याम्
arugṇābhyām |
अरुग्णैः
arugṇaiḥ |
Dativo |
अरुग्णाय
arugṇāya |
अरुग्णाभ्याम्
arugṇābhyām |
अरुग्णेभ्यः
arugṇebhyaḥ |
Ablativo |
अरुग्णात्
arugṇāt |
अरुग्णाभ्याम्
arugṇābhyām |
अरुग्णेभ्यः
arugṇebhyaḥ |
Genitivo |
अरुग्णस्य
arugṇasya |
अरुग्णयोः
arugṇayoḥ |
अरुग्णानाम्
arugṇānām |
Locativo |
अरुग्णे
arugṇe |
अरुग्णयोः
arugṇayoḥ |
अरुग्णेषु
arugṇeṣu |