Singular | Dual | Plural | |
Nominative |
अरुचिता
arucitā |
अरुचिते
arucite |
अरुचिताः
arucitāḥ |
Vocative |
अरुचिते
arucite |
अरुचिते
arucite |
अरुचिताः
arucitāḥ |
Accusative |
अरुचिताम्
arucitām |
अरुचिते
arucite |
अरुचिताः
arucitāḥ |
Instrumental |
अरुचितया
arucitayā |
अरुचिताभ्याम्
arucitābhyām |
अरुचिताभिः
arucitābhiḥ |
Dative |
अरुचितायै
arucitāyai |
अरुचिताभ्याम्
arucitābhyām |
अरुचिताभ्यः
arucitābhyaḥ |
Ablative |
अरुचितायाः
arucitāyāḥ |
अरुचिताभ्याम्
arucitābhyām |
अरुचिताभ्यः
arucitābhyaḥ |
Genitive |
अरुचितायाः
arucitāyāḥ |
अरुचितयोः
arucitayoḥ |
अरुचितानाम्
arucitānām |
Locative |
अरुचितायाम्
arucitāyām |
अरुचितयोः
arucitayoḥ |
अरुचितासु
arucitāsu |