Sanskrit tools

Sanskrit declension


Declension of अरुचिता arucitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरुचिता arucitā
अरुचिते arucite
अरुचिताः arucitāḥ
Vocative अरुचिते arucite
अरुचिते arucite
अरुचिताः arucitāḥ
Accusative अरुचिताम् arucitām
अरुचिते arucite
अरुचिताः arucitāḥ
Instrumental अरुचितया arucitayā
अरुचिताभ्याम् arucitābhyām
अरुचिताभिः arucitābhiḥ
Dative अरुचितायै arucitāyai
अरुचिताभ्याम् arucitābhyām
अरुचिताभ्यः arucitābhyaḥ
Ablative अरुचितायाः arucitāyāḥ
अरुचिताभ्याम् arucitābhyām
अरुचिताभ्यः arucitābhyaḥ
Genitive अरुचितायाः arucitāyāḥ
अरुचितयोः arucitayoḥ
अरुचितानाम् arucitānām
Locative अरुचितायाम् arucitāyām
अरुचितयोः arucitayoḥ
अरुचितासु arucitāsu