Singular | Dual | Plural | |
Nominativo |
अरुचिता
arucitā |
अरुचिते
arucite |
अरुचिताः
arucitāḥ |
Vocativo |
अरुचिते
arucite |
अरुचिते
arucite |
अरुचिताः
arucitāḥ |
Acusativo |
अरुचिताम्
arucitām |
अरुचिते
arucite |
अरुचिताः
arucitāḥ |
Instrumental |
अरुचितया
arucitayā |
अरुचिताभ्याम्
arucitābhyām |
अरुचिताभिः
arucitābhiḥ |
Dativo |
अरुचितायै
arucitāyai |
अरुचिताभ्याम्
arucitābhyām |
अरुचिताभ्यः
arucitābhyaḥ |
Ablativo |
अरुचितायाः
arucitāyāḥ |
अरुचिताभ्याम्
arucitābhyām |
अरुचिताभ्यः
arucitābhyaḥ |
Genitivo |
अरुचितायाः
arucitāyāḥ |
अरुचितयोः
arucitayoḥ |
अरुचितानाम्
arucitānām |
Locativo |
अरुचितायाम्
arucitāyām |
अरुचितयोः
arucitayoḥ |
अरुचितासु
arucitāsu |