| Singular | Dual | Plural |
Nominative |
अरुणकिरणः
aruṇakiraṇaḥ
|
अरुणकिरणौ
aruṇakiraṇau
|
अरुणकिरणाः
aruṇakiraṇāḥ
|
Vocative |
अरुणकिरण
aruṇakiraṇa
|
अरुणकिरणौ
aruṇakiraṇau
|
अरुणकिरणाः
aruṇakiraṇāḥ
|
Accusative |
अरुणकिरणम्
aruṇakiraṇam
|
अरुणकिरणौ
aruṇakiraṇau
|
अरुणकिरणान्
aruṇakiraṇān
|
Instrumental |
अरुणकिरणेन
aruṇakiraṇena
|
अरुणकिरणाभ्याम्
aruṇakiraṇābhyām
|
अरुणकिरणैः
aruṇakiraṇaiḥ
|
Dative |
अरुणकिरणाय
aruṇakiraṇāya
|
अरुणकिरणाभ्याम्
aruṇakiraṇābhyām
|
अरुणकिरणेभ्यः
aruṇakiraṇebhyaḥ
|
Ablative |
अरुणकिरणात्
aruṇakiraṇāt
|
अरुणकिरणाभ्याम्
aruṇakiraṇābhyām
|
अरुणकिरणेभ्यः
aruṇakiraṇebhyaḥ
|
Genitive |
अरुणकिरणस्य
aruṇakiraṇasya
|
अरुणकिरणयोः
aruṇakiraṇayoḥ
|
अरुणकिरणानाम्
aruṇakiraṇānām
|
Locative |
अरुणकिरणे
aruṇakiraṇe
|
अरुणकिरणयोः
aruṇakiraṇayoḥ
|
अरुणकिरणेषु
aruṇakiraṇeṣu
|