| Singular | Dual | Plural |
Nominativo |
अरुणकिरणः
aruṇakiraṇaḥ
|
अरुणकिरणौ
aruṇakiraṇau
|
अरुणकिरणाः
aruṇakiraṇāḥ
|
Vocativo |
अरुणकिरण
aruṇakiraṇa
|
अरुणकिरणौ
aruṇakiraṇau
|
अरुणकिरणाः
aruṇakiraṇāḥ
|
Acusativo |
अरुणकिरणम्
aruṇakiraṇam
|
अरुणकिरणौ
aruṇakiraṇau
|
अरुणकिरणान्
aruṇakiraṇān
|
Instrumental |
अरुणकिरणेन
aruṇakiraṇena
|
अरुणकिरणाभ्याम्
aruṇakiraṇābhyām
|
अरुणकिरणैः
aruṇakiraṇaiḥ
|
Dativo |
अरुणकिरणाय
aruṇakiraṇāya
|
अरुणकिरणाभ्याम्
aruṇakiraṇābhyām
|
अरुणकिरणेभ्यः
aruṇakiraṇebhyaḥ
|
Ablativo |
अरुणकिरणात्
aruṇakiraṇāt
|
अरुणकिरणाभ्याम्
aruṇakiraṇābhyām
|
अरुणकिरणेभ्यः
aruṇakiraṇebhyaḥ
|
Genitivo |
अरुणकिरणस्य
aruṇakiraṇasya
|
अरुणकिरणयोः
aruṇakiraṇayoḥ
|
अरुणकिरणानाम्
aruṇakiraṇānām
|
Locativo |
अरुणकिरणे
aruṇakiraṇe
|
अरुणकिरणयोः
aruṇakiraṇayoḥ
|
अरुणकिरणेषु
aruṇakiraṇeṣu
|