| Singular | Dual | Plural |
Nominative |
अरुणचूडः
aruṇacūḍaḥ
|
अरुणचूडौ
aruṇacūḍau
|
अरुणचूडाः
aruṇacūḍāḥ
|
Vocative |
अरुणचूड
aruṇacūḍa
|
अरुणचूडौ
aruṇacūḍau
|
अरुणचूडाः
aruṇacūḍāḥ
|
Accusative |
अरुणचूडम्
aruṇacūḍam
|
अरुणचूडौ
aruṇacūḍau
|
अरुणचूडान्
aruṇacūḍān
|
Instrumental |
अरुणचूडेन
aruṇacūḍena
|
अरुणचूडाभ्याम्
aruṇacūḍābhyām
|
अरुणचूडैः
aruṇacūḍaiḥ
|
Dative |
अरुणचूडाय
aruṇacūḍāya
|
अरुणचूडाभ्याम्
aruṇacūḍābhyām
|
अरुणचूडेभ्यः
aruṇacūḍebhyaḥ
|
Ablative |
अरुणचूडात्
aruṇacūḍāt
|
अरुणचूडाभ्याम्
aruṇacūḍābhyām
|
अरुणचूडेभ्यः
aruṇacūḍebhyaḥ
|
Genitive |
अरुणचूडस्य
aruṇacūḍasya
|
अरुणचूडयोः
aruṇacūḍayoḥ
|
अरुणचूडानाम्
aruṇacūḍānām
|
Locative |
अरुणचूडे
aruṇacūḍe
|
अरुणचूडयोः
aruṇacūḍayoḥ
|
अरुणचूडेषु
aruṇacūḍeṣu
|