| Singular | Dual | Plural |
Nominativo |
अरुणचूडः
aruṇacūḍaḥ
|
अरुणचूडौ
aruṇacūḍau
|
अरुणचूडाः
aruṇacūḍāḥ
|
Vocativo |
अरुणचूड
aruṇacūḍa
|
अरुणचूडौ
aruṇacūḍau
|
अरुणचूडाः
aruṇacūḍāḥ
|
Acusativo |
अरुणचूडम्
aruṇacūḍam
|
अरुणचूडौ
aruṇacūḍau
|
अरुणचूडान्
aruṇacūḍān
|
Instrumental |
अरुणचूडेन
aruṇacūḍena
|
अरुणचूडाभ्याम्
aruṇacūḍābhyām
|
अरुणचूडैः
aruṇacūḍaiḥ
|
Dativo |
अरुणचूडाय
aruṇacūḍāya
|
अरुणचूडाभ्याम्
aruṇacūḍābhyām
|
अरुणचूडेभ्यः
aruṇacūḍebhyaḥ
|
Ablativo |
अरुणचूडात्
aruṇacūḍāt
|
अरुणचूडाभ्याम्
aruṇacūḍābhyām
|
अरुणचूडेभ्यः
aruṇacūḍebhyaḥ
|
Genitivo |
अरुणचूडस्य
aruṇacūḍasya
|
अरुणचूडयोः
aruṇacūḍayoḥ
|
अरुणचूडानाम्
aruṇacūḍānām
|
Locativo |
अरुणचूडे
aruṇacūḍe
|
अरुणचूडयोः
aruṇacūḍayoḥ
|
अरुणचूडेषु
aruṇacūḍeṣu
|