Singular | Dual | Plural | |
Nominative |
अरुणता
aruṇatā |
अरुणते
aruṇate |
अरुणताः
aruṇatāḥ |
Vocative |
अरुणते
aruṇate |
अरुणते
aruṇate |
अरुणताः
aruṇatāḥ |
Accusative |
अरुणताम्
aruṇatām |
अरुणते
aruṇate |
अरुणताः
aruṇatāḥ |
Instrumental |
अरुणतया
aruṇatayā |
अरुणताभ्याम्
aruṇatābhyām |
अरुणताभिः
aruṇatābhiḥ |
Dative |
अरुणतायै
aruṇatāyai |
अरुणताभ्याम्
aruṇatābhyām |
अरुणताभ्यः
aruṇatābhyaḥ |
Ablative |
अरुणतायाः
aruṇatāyāḥ |
अरुणताभ्याम्
aruṇatābhyām |
अरुणताभ्यः
aruṇatābhyaḥ |
Genitive |
अरुणतायाः
aruṇatāyāḥ |
अरुणतयोः
aruṇatayoḥ |
अरुणतानाम्
aruṇatānām |
Locative |
अरुणतायाम्
aruṇatāyām |
अरुणतयोः
aruṇatayoḥ |
अरुणतासु
aruṇatāsu |