Singular | Dual | Plural | |
Nominativo |
अरुणता
aruṇatā |
अरुणते
aruṇate |
अरुणताः
aruṇatāḥ |
Vocativo |
अरुणते
aruṇate |
अरुणते
aruṇate |
अरुणताः
aruṇatāḥ |
Acusativo |
अरुणताम्
aruṇatām |
अरुणते
aruṇate |
अरुणताः
aruṇatāḥ |
Instrumental |
अरुणतया
aruṇatayā |
अरुणताभ्याम्
aruṇatābhyām |
अरुणताभिः
aruṇatābhiḥ |
Dativo |
अरुणतायै
aruṇatāyai |
अरुणताभ्याम्
aruṇatābhyām |
अरुणताभ्यः
aruṇatābhyaḥ |
Ablativo |
अरुणतायाः
aruṇatāyāḥ |
अरुणताभ्याम्
aruṇatābhyām |
अरुणताभ्यः
aruṇatābhyaḥ |
Genitivo |
अरुणतायाः
aruṇatāyāḥ |
अरुणतयोः
aruṇatayoḥ |
अरुणतानाम्
aruṇatānām |
Locativo |
अरुणतायाम्
aruṇatāyām |
अरुणतयोः
aruṇatayoḥ |
अरुणतासु
aruṇatāsu |