| Singular | Dual | Plural |
Nominative |
अरुणदूर्वा
aruṇadūrvā
|
अरुणदूर्वे
aruṇadūrve
|
अरुणदूर्वाः
aruṇadūrvāḥ
|
Vocative |
अरुणदूर्वे
aruṇadūrve
|
अरुणदूर्वे
aruṇadūrve
|
अरुणदूर्वाः
aruṇadūrvāḥ
|
Accusative |
अरुणदूर्वाम्
aruṇadūrvām
|
अरुणदूर्वे
aruṇadūrve
|
अरुणदूर्वाः
aruṇadūrvāḥ
|
Instrumental |
अरुणदूर्वया
aruṇadūrvayā
|
अरुणदूर्वाभ्याम्
aruṇadūrvābhyām
|
अरुणदूर्वाभिः
aruṇadūrvābhiḥ
|
Dative |
अरुणदूर्वायै
aruṇadūrvāyai
|
अरुणदूर्वाभ्याम्
aruṇadūrvābhyām
|
अरुणदूर्वाभ्यः
aruṇadūrvābhyaḥ
|
Ablative |
अरुणदूर्वायाः
aruṇadūrvāyāḥ
|
अरुणदूर्वाभ्याम्
aruṇadūrvābhyām
|
अरुणदूर्वाभ्यः
aruṇadūrvābhyaḥ
|
Genitive |
अरुणदूर्वायाः
aruṇadūrvāyāḥ
|
अरुणदूर्वयोः
aruṇadūrvayoḥ
|
अरुणदूर्वाणाम्
aruṇadūrvāṇām
|
Locative |
अरुणदूर्वायाम्
aruṇadūrvāyām
|
अरुणदूर्वयोः
aruṇadūrvayoḥ
|
अरुणदूर्वासु
aruṇadūrvāsu
|