| Singular | Dual | Plural |
Nominativo |
अरुणदूर्वा
aruṇadūrvā
|
अरुणदूर्वे
aruṇadūrve
|
अरुणदूर्वाः
aruṇadūrvāḥ
|
Vocativo |
अरुणदूर्वे
aruṇadūrve
|
अरुणदूर्वे
aruṇadūrve
|
अरुणदूर्वाः
aruṇadūrvāḥ
|
Acusativo |
अरुणदूर्वाम्
aruṇadūrvām
|
अरुणदूर्वे
aruṇadūrve
|
अरुणदूर्वाः
aruṇadūrvāḥ
|
Instrumental |
अरुणदूर्वया
aruṇadūrvayā
|
अरुणदूर्वाभ्याम्
aruṇadūrvābhyām
|
अरुणदूर्वाभिः
aruṇadūrvābhiḥ
|
Dativo |
अरुणदूर्वायै
aruṇadūrvāyai
|
अरुणदूर्वाभ्याम्
aruṇadūrvābhyām
|
अरुणदूर्वाभ्यः
aruṇadūrvābhyaḥ
|
Ablativo |
अरुणदूर्वायाः
aruṇadūrvāyāḥ
|
अरुणदूर्वाभ्याम्
aruṇadūrvābhyām
|
अरुणदूर्वाभ्यः
aruṇadūrvābhyaḥ
|
Genitivo |
अरुणदूर्वायाः
aruṇadūrvāyāḥ
|
अरुणदूर्वयोः
aruṇadūrvayoḥ
|
अरुणदूर्वाणाम्
aruṇadūrvāṇām
|
Locativo |
अरुणदूर्वायाम्
aruṇadūrvāyām
|
अरुणदूर्वयोः
aruṇadūrvayoḥ
|
अरुणदूर्वासु
aruṇadūrvāsu
|