| Singular | Dual | Plural |
Nominative |
अरुणपुष्पी
aruṇapuṣpī
|
अरुणपुष्प्यौ
aruṇapuṣpyau
|
अरुणपुष्प्यः
aruṇapuṣpyaḥ
|
Vocative |
अरुणपुष्पि
aruṇapuṣpi
|
अरुणपुष्प्यौ
aruṇapuṣpyau
|
अरुणपुष्प्यः
aruṇapuṣpyaḥ
|
Accusative |
अरुणपुष्पीम्
aruṇapuṣpīm
|
अरुणपुष्प्यौ
aruṇapuṣpyau
|
अरुणपुष्पीः
aruṇapuṣpīḥ
|
Instrumental |
अरुणपुष्प्या
aruṇapuṣpyā
|
अरुणपुष्पीभ्याम्
aruṇapuṣpībhyām
|
अरुणपुष्पीभिः
aruṇapuṣpībhiḥ
|
Dative |
अरुणपुष्प्यै
aruṇapuṣpyai
|
अरुणपुष्पीभ्याम्
aruṇapuṣpībhyām
|
अरुणपुष्पीभ्यः
aruṇapuṣpībhyaḥ
|
Ablative |
अरुणपुष्प्याः
aruṇapuṣpyāḥ
|
अरुणपुष्पीभ्याम्
aruṇapuṣpībhyām
|
अरुणपुष्पीभ्यः
aruṇapuṣpībhyaḥ
|
Genitive |
अरुणपुष्प्याः
aruṇapuṣpyāḥ
|
अरुणपुष्प्योः
aruṇapuṣpyoḥ
|
अरुणपुष्पीणाम्
aruṇapuṣpīṇām
|
Locative |
अरुणपुष्प्याम्
aruṇapuṣpyām
|
अरुणपुष्प्योः
aruṇapuṣpyoḥ
|
अरुणपुष्पीषु
aruṇapuṣpīṣu
|