Singular | Dual | Plural | |
Nominative |
अरुणार्चिः
aruṇārciḥ |
अरुणार्चिषौ
aruṇārciṣau |
अरुणार्चिषः
aruṇārciṣaḥ |
Vocative |
अरुणार्चिः
aruṇārciḥ |
अरुणार्चिषौ
aruṇārciṣau |
अरुणार्चिषः
aruṇārciṣaḥ |
Accusative |
अरुणार्चिषम्
aruṇārciṣam |
अरुणार्चिषौ
aruṇārciṣau |
अरुणार्चिषः
aruṇārciṣaḥ |
Instrumental |
अरुणार्चिषा
aruṇārciṣā |
अरुणार्चिर्भ्याम्
aruṇārcirbhyām |
अरुणार्चिर्भिः
aruṇārcirbhiḥ |
Dative |
अरुणार्चिषे
aruṇārciṣe |
अरुणार्चिर्भ्याम्
aruṇārcirbhyām |
अरुणार्चिर्भ्यः
aruṇārcirbhyaḥ |
Ablative |
अरुणार्चिषः
aruṇārciṣaḥ |
अरुणार्चिर्भ्याम्
aruṇārcirbhyām |
अरुणार्चिर्भ्यः
aruṇārcirbhyaḥ |
Genitive |
अरुणार्चिषः
aruṇārciṣaḥ |
अरुणार्चिषोः
aruṇārciṣoḥ |
अरुणार्चिषाम्
aruṇārciṣām |
Locative |
अरुणार्चिषि
aruṇārciṣi |
अरुणार्चिषोः
aruṇārciṣoḥ |
अरुणार्चिःषु
aruṇārciḥṣu अरुणार्चिष्षु aruṇārciṣṣu |