Singular | Dual | Plural | |
Nominativo |
अरुणार्चिः
aruṇārciḥ |
अरुणार्चिषौ
aruṇārciṣau |
अरुणार्चिषः
aruṇārciṣaḥ |
Vocativo |
अरुणार्चिः
aruṇārciḥ |
अरुणार्चिषौ
aruṇārciṣau |
अरुणार्चिषः
aruṇārciṣaḥ |
Acusativo |
अरुणार्चिषम्
aruṇārciṣam |
अरुणार्चिषौ
aruṇārciṣau |
अरुणार्चिषः
aruṇārciṣaḥ |
Instrumental |
अरुणार्चिषा
aruṇārciṣā |
अरुणार्चिर्भ्याम्
aruṇārcirbhyām |
अरुणार्चिर्भिः
aruṇārcirbhiḥ |
Dativo |
अरुणार्चिषे
aruṇārciṣe |
अरुणार्चिर्भ्याम्
aruṇārcirbhyām |
अरुणार्चिर्भ्यः
aruṇārcirbhyaḥ |
Ablativo |
अरुणार्चिषः
aruṇārciṣaḥ |
अरुणार्चिर्भ्याम्
aruṇārcirbhyām |
अरुणार्चिर्भ्यः
aruṇārcirbhyaḥ |
Genitivo |
अरुणार्चिषः
aruṇārciṣaḥ |
अरुणार्चिषोः
aruṇārciṣoḥ |
अरुणार्चिषाम्
aruṇārciṣām |
Locativo |
अरुणार्चिषि
aruṇārciṣi |
अरुणार्चिषोः
aruṇārciṣoḥ |
अरुणार्चिःषु
aruṇārciḥṣu अरुणार्चिष्षु aruṇārciṣṣu |