Singular | Dual | Plural | |
Nominative |
अरुणैतः
aruṇaitaḥ |
अरुणैतौ
aruṇaitau |
अरुणैताः
aruṇaitāḥ |
Vocative |
अरुणैत
aruṇaita |
अरुणैतौ
aruṇaitau |
अरुणैताः
aruṇaitāḥ |
Accusative |
अरुणैतम्
aruṇaitam |
अरुणैतौ
aruṇaitau |
अरुणैतान्
aruṇaitān |
Instrumental |
अरुणैतेन
aruṇaitena |
अरुणैताभ्याम्
aruṇaitābhyām |
अरुणैतैः
aruṇaitaiḥ |
Dative |
अरुणैताय
aruṇaitāya |
अरुणैताभ्याम्
aruṇaitābhyām |
अरुणैतेभ्यः
aruṇaitebhyaḥ |
Ablative |
अरुणैतात्
aruṇaitāt |
अरुणैताभ्याम्
aruṇaitābhyām |
अरुणैतेभ्यः
aruṇaitebhyaḥ |
Genitive |
अरुणैतस्य
aruṇaitasya |
अरुणैतयोः
aruṇaitayoḥ |
अरुणैतानाम्
aruṇaitānām |
Locative |
अरुणैते
aruṇaite |
अरुणैतयोः
aruṇaitayoḥ |
अरुणैतेषु
aruṇaiteṣu |