Singular | Dual | Plural | |
Nominativo |
अरुणैतः
aruṇaitaḥ |
अरुणैतौ
aruṇaitau |
अरुणैताः
aruṇaitāḥ |
Vocativo |
अरुणैत
aruṇaita |
अरुणैतौ
aruṇaitau |
अरुणैताः
aruṇaitāḥ |
Acusativo |
अरुणैतम्
aruṇaitam |
अरुणैतौ
aruṇaitau |
अरुणैतान्
aruṇaitān |
Instrumental |
अरुणैतेन
aruṇaitena |
अरुणैताभ्याम्
aruṇaitābhyām |
अरुणैतैः
aruṇaitaiḥ |
Dativo |
अरुणैताय
aruṇaitāya |
अरुणैताभ्याम्
aruṇaitābhyām |
अरुणैतेभ्यः
aruṇaitebhyaḥ |
Ablativo |
अरुणैतात्
aruṇaitāt |
अरुणैताभ्याम्
aruṇaitābhyām |
अरुणैतेभ्यः
aruṇaitebhyaḥ |
Genitivo |
अरुणैतस्य
aruṇaitasya |
अरुणैतयोः
aruṇaitayoḥ |
अरुणैतानाम्
aruṇaitānām |
Locativo |
अरुणैते
aruṇaite |
अरुणैतयोः
aruṇaitayoḥ |
अरुणैतेषु
aruṇaiteṣu |