Sanskrit tools

Sanskrit declension


Declension of अरुद्धा aruddhā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अरुद्धा aruddhā
अरुद्धे aruddhe
अरुद्धाः aruddhāḥ
Vocative अरुद्धे aruddhe
अरुद्धे aruddhe
अरुद्धाः aruddhāḥ
Accusative अरुद्धाम् aruddhām
अरुद्धे aruddhe
अरुद्धाः aruddhāḥ
Instrumental अरुद्धया aruddhayā
अरुद्धाभ्याम् aruddhābhyām
अरुद्धाभिः aruddhābhiḥ
Dative अरुद्धायै aruddhāyai
अरुद्धाभ्याम् aruddhābhyām
अरुद्धाभ्यः aruddhābhyaḥ
Ablative अरुद्धायाः aruddhāyāḥ
अरुद्धाभ्याम् aruddhābhyām
अरुद्धाभ्यः aruddhābhyaḥ
Genitive अरुद्धायाः aruddhāyāḥ
अरुद्धयोः aruddhayoḥ
अरुद्धानाम् aruddhānām
Locative अरुद्धायाम् aruddhāyām
अरुद्धयोः aruddhayoḥ
अरुद्धासु aruddhāsu