Singular | Dual | Plural | |
Nominative |
अरुद्धा
aruddhā |
अरुद्धे
aruddhe |
अरुद्धाः
aruddhāḥ |
Vocative |
अरुद्धे
aruddhe |
अरुद्धे
aruddhe |
अरुद्धाः
aruddhāḥ |
Accusative |
अरुद्धाम्
aruddhām |
अरुद्धे
aruddhe |
अरुद्धाः
aruddhāḥ |
Instrumental |
अरुद्धया
aruddhayā |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धाभिः
aruddhābhiḥ |
Dative |
अरुद्धायै
aruddhāyai |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धाभ्यः
aruddhābhyaḥ |
Ablative |
अरुद्धायाः
aruddhāyāḥ |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धाभ्यः
aruddhābhyaḥ |
Genitive |
अरुद्धायाः
aruddhāyāḥ |
अरुद्धयोः
aruddhayoḥ |
अरुद्धानाम्
aruddhānām |
Locative |
अरुद्धायाम्
aruddhāyām |
अरुद्धयोः
aruddhayoḥ |
अरुद्धासु
aruddhāsu |