Singular | Dual | Plural | |
Nominativo |
अरुद्धा
aruddhā |
अरुद्धे
aruddhe |
अरुद्धाः
aruddhāḥ |
Vocativo |
अरुद्धे
aruddhe |
अरुद्धे
aruddhe |
अरुद्धाः
aruddhāḥ |
Acusativo |
अरुद्धाम्
aruddhām |
अरुद्धे
aruddhe |
अरुद्धाः
aruddhāḥ |
Instrumental |
अरुद्धया
aruddhayā |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धाभिः
aruddhābhiḥ |
Dativo |
अरुद्धायै
aruddhāyai |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धाभ्यः
aruddhābhyaḥ |
Ablativo |
अरुद्धायाः
aruddhāyāḥ |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धाभ्यः
aruddhābhyaḥ |
Genitivo |
अरुद्धायाः
aruddhāyāḥ |
अरुद्धयोः
aruddhayoḥ |
अरुद्धानाम्
aruddhānām |
Locativo |
अरुद्धायाम्
aruddhāyām |
अरुद्धयोः
aruddhayoḥ |
अरुद्धासु
aruddhāsu |