Singular | Dual | Plural | |
Nominative |
अरुद्धम्
aruddham |
अरुद्धे
aruddhe |
अरुद्धानि
aruddhāni |
Vocative |
अरुद्ध
aruddha |
अरुद्धे
aruddhe |
अरुद्धानि
aruddhāni |
Accusative |
अरुद्धम्
aruddham |
अरुद्धे
aruddhe |
अरुद्धानि
aruddhāni |
Instrumental |
अरुद्धेन
aruddhena |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धैः
aruddhaiḥ |
Dative |
अरुद्धाय
aruddhāya |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धेभ्यः
aruddhebhyaḥ |
Ablative |
अरुद्धात्
aruddhāt |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धेभ्यः
aruddhebhyaḥ |
Genitive |
अरुद्धस्य
aruddhasya |
अरुद्धयोः
aruddhayoḥ |
अरुद्धानाम्
aruddhānām |
Locative |
अरुद्धे
aruddhe |
अरुद्धयोः
aruddhayoḥ |
अरुद्धेषु
aruddheṣu |