Singular | Dual | Plural | |
Nominativo |
अरुद्धम्
aruddham |
अरुद्धे
aruddhe |
अरुद्धानि
aruddhāni |
Vocativo |
अरुद्ध
aruddha |
अरुद्धे
aruddhe |
अरुद्धानि
aruddhāni |
Acusativo |
अरुद्धम्
aruddham |
अरुद्धे
aruddhe |
अरुद्धानि
aruddhāni |
Instrumental |
अरुद्धेन
aruddhena |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धैः
aruddhaiḥ |
Dativo |
अरुद्धाय
aruddhāya |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धेभ्यः
aruddhebhyaḥ |
Ablativo |
अरुद्धात्
aruddhāt |
अरुद्धाभ्याम्
aruddhābhyām |
अरुद्धेभ्यः
aruddhebhyaḥ |
Genitivo |
अरुद्धस्य
aruddhasya |
अरुद्धयोः
aruddhayoḥ |
अरुद्धानाम्
aruddhānām |
Locativo |
अरुद्धे
aruddhe |
अरुद्धयोः
aruddhayoḥ |
अरुद्धेषु
aruddheṣu |