| Singular | Dual | Plural |
Nominative |
अरुन्धती
arundhatī
|
अरुन्धत्यौ
arundhatyau
|
अरुन्धत्यः
arundhatyaḥ
|
Vocative |
अरुन्धति
arundhati
|
अरुन्धत्यौ
arundhatyau
|
अरुन्धत्यः
arundhatyaḥ
|
Accusative |
अरुन्धतीम्
arundhatīm
|
अरुन्धत्यौ
arundhatyau
|
अरुन्धतीः
arundhatīḥ
|
Instrumental |
अरुन्धत्या
arundhatyā
|
अरुन्धतीभ्याम्
arundhatībhyām
|
अरुन्धतीभिः
arundhatībhiḥ
|
Dative |
अरुन्धत्यै
arundhatyai
|
अरुन्धतीभ्याम्
arundhatībhyām
|
अरुन्धतीभ्यः
arundhatībhyaḥ
|
Ablative |
अरुन्धत्याः
arundhatyāḥ
|
अरुन्धतीभ्याम्
arundhatībhyām
|
अरुन्धतीभ्यः
arundhatībhyaḥ
|
Genitive |
अरुन्धत्याः
arundhatyāḥ
|
अरुन्धत्योः
arundhatyoḥ
|
अरुन्धतीनाम्
arundhatīnām
|
Locative |
अरुन्धत्याम्
arundhatyām
|
अरुन्धत्योः
arundhatyoḥ
|
अरुन्धतीषु
arundhatīṣu
|