Singular | Dual | Plural | |
Nominative |
विकपाला
vikapālā |
विकपाले
vikapāle |
विकपालाः
vikapālāḥ |
Vocative |
विकपाले
vikapāle |
विकपाले
vikapāle |
विकपालाः
vikapālāḥ |
Accusative |
विकपालाम्
vikapālām |
विकपाले
vikapāle |
विकपालाः
vikapālāḥ |
Instrumental |
विकपालया
vikapālayā |
विकपालाभ्याम्
vikapālābhyām |
विकपालाभिः
vikapālābhiḥ |
Dative |
विकपालायै
vikapālāyai |
विकपालाभ्याम्
vikapālābhyām |
विकपालाभ्यः
vikapālābhyaḥ |
Ablative |
विकपालायाः
vikapālāyāḥ |
विकपालाभ्याम्
vikapālābhyām |
विकपालाभ्यः
vikapālābhyaḥ |
Genitive |
विकपालायाः
vikapālāyāḥ |
विकपालयोः
vikapālayoḥ |
विकपालानाम्
vikapālānām |
Locative |
विकपालायाम्
vikapālāyām |
विकपालयोः
vikapālayoḥ |
विकपालासु
vikapālāsu |