Singular | Dual | Plural | |
Nominativo |
विकपाला
vikapālā |
विकपाले
vikapāle |
विकपालाः
vikapālāḥ |
Vocativo |
विकपाले
vikapāle |
विकपाले
vikapāle |
विकपालाः
vikapālāḥ |
Acusativo |
विकपालाम्
vikapālām |
विकपाले
vikapāle |
विकपालाः
vikapālāḥ |
Instrumental |
विकपालया
vikapālayā |
विकपालाभ्याम्
vikapālābhyām |
विकपालाभिः
vikapālābhiḥ |
Dativo |
विकपालायै
vikapālāyai |
विकपालाभ्याम्
vikapālābhyām |
विकपालाभ्यः
vikapālābhyaḥ |
Ablativo |
विकपालायाः
vikapālāyāḥ |
विकपालाभ्याम्
vikapālābhyām |
विकपालाभ्यः
vikapālābhyaḥ |
Genitivo |
विकपालायाः
vikapālāyāḥ |
विकपालयोः
vikapālayoḥ |
विकपालानाम्
vikapālānām |
Locativo |
विकपालायाम्
vikapālāyām |
विकपालयोः
vikapālayoḥ |
विकपालासु
vikapālāsu |