Singular | Dual | Plural | |
Nominative |
विकरणा
vikaraṇā |
विकरणे
vikaraṇe |
विकरणाः
vikaraṇāḥ |
Vocative |
विकरणे
vikaraṇe |
विकरणे
vikaraṇe |
विकरणाः
vikaraṇāḥ |
Accusative |
विकरणाम्
vikaraṇām |
विकरणे
vikaraṇe |
विकरणाः
vikaraṇāḥ |
Instrumental |
विकरणया
vikaraṇayā |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणाभिः
vikaraṇābhiḥ |
Dative |
विकरणायै
vikaraṇāyai |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणाभ्यः
vikaraṇābhyaḥ |
Ablative |
विकरणायाः
vikaraṇāyāḥ |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणाभ्यः
vikaraṇābhyaḥ |
Genitive |
विकरणायाः
vikaraṇāyāḥ |
विकरणयोः
vikaraṇayoḥ |
विकरणानाम्
vikaraṇānām |
Locative |
विकरणायाम्
vikaraṇāyām |
विकरणयोः
vikaraṇayoḥ |
विकरणासु
vikaraṇāsu |