Singular | Dual | Plural | |
Nominativo |
विकरणा
vikaraṇā |
विकरणे
vikaraṇe |
विकरणाः
vikaraṇāḥ |
Vocativo |
विकरणे
vikaraṇe |
विकरणे
vikaraṇe |
विकरणाः
vikaraṇāḥ |
Acusativo |
विकरणाम्
vikaraṇām |
विकरणे
vikaraṇe |
विकरणाः
vikaraṇāḥ |
Instrumental |
विकरणया
vikaraṇayā |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणाभिः
vikaraṇābhiḥ |
Dativo |
विकरणायै
vikaraṇāyai |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणाभ्यः
vikaraṇābhyaḥ |
Ablativo |
विकरणायाः
vikaraṇāyāḥ |
विकरणाभ्याम्
vikaraṇābhyām |
विकरणाभ्यः
vikaraṇābhyaḥ |
Genitivo |
विकरणायाः
vikaraṇāyāḥ |
विकरणयोः
vikaraṇayoḥ |
विकरणानाम्
vikaraṇānām |
Locativo |
विकरणायाम्
vikaraṇāyām |
विकरणयोः
vikaraṇayoḥ |
विकरणासु
vikaraṇāsu |