Singular | Dual | Plural | |
Nominative |
विकरालः
vikarālaḥ |
विकरालौ
vikarālau |
विकरालाः
vikarālāḥ |
Vocative |
विकराल
vikarāla |
विकरालौ
vikarālau |
विकरालाः
vikarālāḥ |
Accusative |
विकरालम्
vikarālam |
विकरालौ
vikarālau |
विकरालान्
vikarālān |
Instrumental |
विकरालेन
vikarālena |
विकरालाभ्याम्
vikarālābhyām |
विकरालैः
vikarālaiḥ |
Dative |
विकरालाय
vikarālāya |
विकरालाभ्याम्
vikarālābhyām |
विकरालेभ्यः
vikarālebhyaḥ |
Ablative |
विकरालात्
vikarālāt |
विकरालाभ्याम्
vikarālābhyām |
विकरालेभ्यः
vikarālebhyaḥ |
Genitive |
विकरालस्य
vikarālasya |
विकरालयोः
vikarālayoḥ |
विकरालानाम्
vikarālānām |
Locative |
विकराले
vikarāle |
विकरालयोः
vikarālayoḥ |
विकरालेषु
vikarāleṣu |