Singular | Dual | Plural | |
Nominativo |
विकरालः
vikarālaḥ |
विकरालौ
vikarālau |
विकरालाः
vikarālāḥ |
Vocativo |
विकराल
vikarāla |
विकरालौ
vikarālau |
विकरालाः
vikarālāḥ |
Acusativo |
विकरालम्
vikarālam |
विकरालौ
vikarālau |
विकरालान्
vikarālān |
Instrumental |
विकरालेन
vikarālena |
विकरालाभ्याम्
vikarālābhyām |
विकरालैः
vikarālaiḥ |
Dativo |
विकरालाय
vikarālāya |
विकरालाभ्याम्
vikarālābhyām |
विकरालेभ्यः
vikarālebhyaḥ |
Ablativo |
विकरालात्
vikarālāt |
विकरालाभ्याम्
vikarālābhyām |
विकरालेभ्यः
vikarālebhyaḥ |
Genitivo |
विकरालस्य
vikarālasya |
विकरालयोः
vikarālayoḥ |
विकरालानाम्
vikarālānām |
Locativo |
विकराले
vikarāle |
विकरालयोः
vikarālayoḥ |
विकरालेषु
vikarāleṣu |