| Singular | Dual | Plural |
Nominative |
विकरालता
vikarālatā
|
विकरालते
vikarālate
|
विकरालताः
vikarālatāḥ
|
Vocative |
विकरालते
vikarālate
|
विकरालते
vikarālate
|
विकरालताः
vikarālatāḥ
|
Accusative |
विकरालताम्
vikarālatām
|
विकरालते
vikarālate
|
विकरालताः
vikarālatāḥ
|
Instrumental |
विकरालतया
vikarālatayā
|
विकरालताभ्याम्
vikarālatābhyām
|
विकरालताभिः
vikarālatābhiḥ
|
Dative |
विकरालतायै
vikarālatāyai
|
विकरालताभ्याम्
vikarālatābhyām
|
विकरालताभ्यः
vikarālatābhyaḥ
|
Ablative |
विकरालतायाः
vikarālatāyāḥ
|
विकरालताभ्याम्
vikarālatābhyām
|
विकरालताभ्यः
vikarālatābhyaḥ
|
Genitive |
विकरालतायाः
vikarālatāyāḥ
|
विकरालतयोः
vikarālatayoḥ
|
विकरालतानाम्
vikarālatānām
|
Locative |
विकरालतायाम्
vikarālatāyām
|
विकरालतयोः
vikarālatayoḥ
|
विकरालतासु
vikarālatāsu
|