| Singular | Dual | Plural |
Nominativo |
विकरालता
vikarālatā
|
विकरालते
vikarālate
|
विकरालताः
vikarālatāḥ
|
Vocativo |
विकरालते
vikarālate
|
विकरालते
vikarālate
|
विकरालताः
vikarālatāḥ
|
Acusativo |
विकरालताम्
vikarālatām
|
विकरालते
vikarālate
|
विकरालताः
vikarālatāḥ
|
Instrumental |
विकरालतया
vikarālatayā
|
विकरालताभ्याम्
vikarālatābhyām
|
विकरालताभिः
vikarālatābhiḥ
|
Dativo |
विकरालतायै
vikarālatāyai
|
विकरालताभ्याम्
vikarālatābhyām
|
विकरालताभ्यः
vikarālatābhyaḥ
|
Ablativo |
विकरालतायाः
vikarālatāyāḥ
|
विकरालताभ्याम्
vikarālatābhyām
|
विकरालताभ्यः
vikarālatābhyaḥ
|
Genitivo |
विकरालतायाः
vikarālatāyāḥ
|
विकरालतयोः
vikarālatayoḥ
|
विकरालतानाम्
vikarālatānām
|
Locativo |
विकरालतायाम्
vikarālatāyām
|
विकरालतयोः
vikarālatayoḥ
|
विकरालतासु
vikarālatāsu
|