| Singular | Dual | Plural |
Nominative |
विकरालमुखः
vikarālamukhaḥ
|
विकरालमुखौ
vikarālamukhau
|
विकरालमुखाः
vikarālamukhāḥ
|
Vocative |
विकरालमुख
vikarālamukha
|
विकरालमुखौ
vikarālamukhau
|
विकरालमुखाः
vikarālamukhāḥ
|
Accusative |
विकरालमुखम्
vikarālamukham
|
विकरालमुखौ
vikarālamukhau
|
विकरालमुखान्
vikarālamukhān
|
Instrumental |
विकरालमुखेन
vikarālamukhena
|
विकरालमुखाभ्याम्
vikarālamukhābhyām
|
विकरालमुखैः
vikarālamukhaiḥ
|
Dative |
विकरालमुखाय
vikarālamukhāya
|
विकरालमुखाभ्याम्
vikarālamukhābhyām
|
विकरालमुखेभ्यः
vikarālamukhebhyaḥ
|
Ablative |
विकरालमुखात्
vikarālamukhāt
|
विकरालमुखाभ्याम्
vikarālamukhābhyām
|
विकरालमुखेभ्यः
vikarālamukhebhyaḥ
|
Genitive |
विकरालमुखस्य
vikarālamukhasya
|
विकरालमुखयोः
vikarālamukhayoḥ
|
विकरालमुखानाम्
vikarālamukhānām
|
Locative |
विकरालमुखे
vikarālamukhe
|
विकरालमुखयोः
vikarālamukhayoḥ
|
विकरालमुखेषु
vikarālamukheṣu
|