| Singular | Dual | Plural |
Nominativo |
विकरालमुखः
vikarālamukhaḥ
|
विकरालमुखौ
vikarālamukhau
|
विकरालमुखाः
vikarālamukhāḥ
|
Vocativo |
विकरालमुख
vikarālamukha
|
विकरालमुखौ
vikarālamukhau
|
विकरालमुखाः
vikarālamukhāḥ
|
Acusativo |
विकरालमुखम्
vikarālamukham
|
विकरालमुखौ
vikarālamukhau
|
विकरालमुखान्
vikarālamukhān
|
Instrumental |
विकरालमुखेन
vikarālamukhena
|
विकरालमुखाभ्याम्
vikarālamukhābhyām
|
विकरालमुखैः
vikarālamukhaiḥ
|
Dativo |
विकरालमुखाय
vikarālamukhāya
|
विकरालमुखाभ्याम्
vikarālamukhābhyām
|
विकरालमुखेभ्यः
vikarālamukhebhyaḥ
|
Ablativo |
विकरालमुखात्
vikarālamukhāt
|
विकरालमुखाभ्याम्
vikarālamukhābhyām
|
विकरालमुखेभ्यः
vikarālamukhebhyaḥ
|
Genitivo |
विकरालमुखस्य
vikarālamukhasya
|
विकरालमुखयोः
vikarālamukhayoḥ
|
विकरालमुखानाम्
vikarālamukhānām
|
Locativo |
विकरालमुखे
vikarālamukhe
|
विकरालमुखयोः
vikarālamukhayoḥ
|
विकरालमुखेषु
vikarālamukheṣu
|