| Singular | Dual | Plural |
Nominative |
विकर्मकृत्
vikarmakṛt
|
विकर्मकृती
vikarmakṛtī
|
विकर्मकृन्ति
vikarmakṛnti
|
Vocative |
विकर्मकृत्
vikarmakṛt
|
विकर्मकृती
vikarmakṛtī
|
विकर्मकृन्ति
vikarmakṛnti
|
Accusative |
विकर्मकृत्
vikarmakṛt
|
विकर्मकृती
vikarmakṛtī
|
विकर्मकृन्ति
vikarmakṛnti
|
Instrumental |
विकर्मकृता
vikarmakṛtā
|
विकर्मकृद्भ्याम्
vikarmakṛdbhyām
|
विकर्मकृद्भिः
vikarmakṛdbhiḥ
|
Dative |
विकर्मकृते
vikarmakṛte
|
विकर्मकृद्भ्याम्
vikarmakṛdbhyām
|
विकर्मकृद्भ्यः
vikarmakṛdbhyaḥ
|
Ablative |
विकर्मकृतः
vikarmakṛtaḥ
|
विकर्मकृद्भ्याम्
vikarmakṛdbhyām
|
विकर्मकृद्भ्यः
vikarmakṛdbhyaḥ
|
Genitive |
विकर्मकृतः
vikarmakṛtaḥ
|
विकर्मकृतोः
vikarmakṛtoḥ
|
विकर्मकृताम्
vikarmakṛtām
|
Locative |
विकर्मकृति
vikarmakṛti
|
विकर्मकृतोः
vikarmakṛtoḥ
|
विकर्मकृत्सु
vikarmakṛtsu
|