| Singular | Dual | Plural |
Nominativo |
विकर्मकृत्
vikarmakṛt
|
विकर्मकृती
vikarmakṛtī
|
विकर्मकृन्ति
vikarmakṛnti
|
Vocativo |
विकर्मकृत्
vikarmakṛt
|
विकर्मकृती
vikarmakṛtī
|
विकर्मकृन्ति
vikarmakṛnti
|
Acusativo |
विकर्मकृत्
vikarmakṛt
|
विकर्मकृती
vikarmakṛtī
|
विकर्मकृन्ति
vikarmakṛnti
|
Instrumental |
विकर्मकृता
vikarmakṛtā
|
विकर्मकृद्भ्याम्
vikarmakṛdbhyām
|
विकर्मकृद्भिः
vikarmakṛdbhiḥ
|
Dativo |
विकर्मकृते
vikarmakṛte
|
विकर्मकृद्भ्याम्
vikarmakṛdbhyām
|
विकर्मकृद्भ्यः
vikarmakṛdbhyaḥ
|
Ablativo |
विकर्मकृतः
vikarmakṛtaḥ
|
विकर्मकृद्भ्याम्
vikarmakṛdbhyām
|
विकर्मकृद्भ्यः
vikarmakṛdbhyaḥ
|
Genitivo |
विकर्मकृतः
vikarmakṛtaḥ
|
विकर्मकृतोः
vikarmakṛtoḥ
|
विकर्मकृताम्
vikarmakṛtām
|
Locativo |
विकर्मकृति
vikarmakṛti
|
विकर्मकृतोः
vikarmakṛtoḥ
|
विकर्मकृत्सु
vikarmakṛtsu
|