| Singular | Dual | Plural |
Nominative |
विकर्मनिरता
vikarmaniratā
|
विकर्मनिरते
vikarmanirate
|
विकर्मनिरताः
vikarmaniratāḥ
|
Vocative |
विकर्मनिरते
vikarmanirate
|
विकर्मनिरते
vikarmanirate
|
विकर्मनिरताः
vikarmaniratāḥ
|
Accusative |
विकर्मनिरताम्
vikarmaniratām
|
विकर्मनिरते
vikarmanirate
|
विकर्मनिरताः
vikarmaniratāḥ
|
Instrumental |
विकर्मनिरतया
vikarmaniratayā
|
विकर्मनिरताभ्याम्
vikarmaniratābhyām
|
विकर्मनिरताभिः
vikarmaniratābhiḥ
|
Dative |
विकर्मनिरतायै
vikarmaniratāyai
|
विकर्मनिरताभ्याम्
vikarmaniratābhyām
|
विकर्मनिरताभ्यः
vikarmaniratābhyaḥ
|
Ablative |
विकर्मनिरतायाः
vikarmaniratāyāḥ
|
विकर्मनिरताभ्याम्
vikarmaniratābhyām
|
विकर्मनिरताभ्यः
vikarmaniratābhyaḥ
|
Genitive |
विकर्मनिरतायाः
vikarmaniratāyāḥ
|
विकर्मनिरतयोः
vikarmaniratayoḥ
|
विकर्मनिरतानाम्
vikarmaniratānām
|
Locative |
विकर्मनिरतायाम्
vikarmaniratāyām
|
विकर्मनिरतयोः
vikarmaniratayoḥ
|
विकर्मनिरतासु
vikarmaniratāsu
|