| Singular | Dual | Plural |
Nominativo |
विकर्मनिरता
vikarmaniratā
|
विकर्मनिरते
vikarmanirate
|
विकर्मनिरताः
vikarmaniratāḥ
|
Vocativo |
विकर्मनिरते
vikarmanirate
|
विकर्मनिरते
vikarmanirate
|
विकर्मनिरताः
vikarmaniratāḥ
|
Acusativo |
विकर्मनिरताम्
vikarmaniratām
|
विकर्मनिरते
vikarmanirate
|
विकर्मनिरताः
vikarmaniratāḥ
|
Instrumental |
विकर्मनिरतया
vikarmaniratayā
|
विकर्मनिरताभ्याम्
vikarmaniratābhyām
|
विकर्मनिरताभिः
vikarmaniratābhiḥ
|
Dativo |
विकर्मनिरतायै
vikarmaniratāyai
|
विकर्मनिरताभ्याम्
vikarmaniratābhyām
|
विकर्मनिरताभ्यः
vikarmaniratābhyaḥ
|
Ablativo |
विकर्मनिरतायाः
vikarmaniratāyāḥ
|
विकर्मनिरताभ्याम्
vikarmaniratābhyām
|
विकर्मनिरताभ्यः
vikarmaniratābhyaḥ
|
Genitivo |
विकर्मनिरतायाः
vikarmaniratāyāḥ
|
विकर्मनिरतयोः
vikarmaniratayoḥ
|
विकर्मनिरतानाम्
vikarmaniratānām
|
Locativo |
विकर्मनिरतायाम्
vikarmaniratāyām
|
विकर्मनिरतयोः
vikarmaniratayoḥ
|
विकर्मनिरतासु
vikarmaniratāsu
|