Sanskrit tools

Sanskrit declension


Declension of विकश्यपा vikaśyapā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकश्यपा vikaśyapā
विकश्यपे vikaśyape
विकश्यपाः vikaśyapāḥ
Vocative विकश्यपे vikaśyape
विकश्यपे vikaśyape
विकश्यपाः vikaśyapāḥ
Accusative विकश्यपाम् vikaśyapām
विकश्यपे vikaśyape
विकश्यपाः vikaśyapāḥ
Instrumental विकश्यपया vikaśyapayā
विकश्यपाभ्याम् vikaśyapābhyām
विकश्यपाभिः vikaśyapābhiḥ
Dative विकश्यपायै vikaśyapāyai
विकश्यपाभ्याम् vikaśyapābhyām
विकश्यपाभ्यः vikaśyapābhyaḥ
Ablative विकश्यपायाः vikaśyapāyāḥ
विकश्यपाभ्याम् vikaśyapābhyām
विकश्यपाभ्यः vikaśyapābhyaḥ
Genitive विकश्यपायाः vikaśyapāyāḥ
विकश्यपयोः vikaśyapayoḥ
विकश्यपानाम् vikaśyapānām
Locative विकश्यपायाम् vikaśyapāyām
विकश्यपयोः vikaśyapayoḥ
विकश्यपासु vikaśyapāsu