| Singular | Dual | Plural |
Nominativo |
विकश्यपा
vikaśyapā
|
विकश्यपे
vikaśyape
|
विकश्यपाः
vikaśyapāḥ
|
Vocativo |
विकश्यपे
vikaśyape
|
विकश्यपे
vikaśyape
|
विकश्यपाः
vikaśyapāḥ
|
Acusativo |
विकश्यपाम्
vikaśyapām
|
विकश्यपे
vikaśyape
|
विकश्यपाः
vikaśyapāḥ
|
Instrumental |
विकश्यपया
vikaśyapayā
|
विकश्यपाभ्याम्
vikaśyapābhyām
|
विकश्यपाभिः
vikaśyapābhiḥ
|
Dativo |
विकश्यपायै
vikaśyapāyai
|
विकश्यपाभ्याम्
vikaśyapābhyām
|
विकश्यपाभ्यः
vikaśyapābhyaḥ
|
Ablativo |
विकश्यपायाः
vikaśyapāyāḥ
|
विकश्यपाभ्याम्
vikaśyapābhyām
|
विकश्यपाभ्यः
vikaśyapābhyaḥ
|
Genitivo |
विकश्यपायाः
vikaśyapāyāḥ
|
विकश्यपयोः
vikaśyapayoḥ
|
विकश्यपानाम्
vikaśyapānām
|
Locativo |
विकश्यपायाम्
vikaśyapāyām
|
विकश्यपयोः
vikaśyapayoḥ
|
विकश्यपासु
vikaśyapāsu
|