Sanskrit tools

Sanskrit declension


Declension of विकाशत्व vikāśatva, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकाशत्वम् vikāśatvam
विकाशत्वे vikāśatve
विकाशत्वानि vikāśatvāni
Vocative विकाशत्व vikāśatva
विकाशत्वे vikāśatve
विकाशत्वानि vikāśatvāni
Accusative विकाशत्वम् vikāśatvam
विकाशत्वे vikāśatve
विकाशत्वानि vikāśatvāni
Instrumental विकाशत्वेन vikāśatvena
विकाशत्वाभ्याम् vikāśatvābhyām
विकाशत्वैः vikāśatvaiḥ
Dative विकाशत्वाय vikāśatvāya
विकाशत्वाभ्याम् vikāśatvābhyām
विकाशत्वेभ्यः vikāśatvebhyaḥ
Ablative विकाशत्वात् vikāśatvāt
विकाशत्वाभ्याम् vikāśatvābhyām
विकाशत्वेभ्यः vikāśatvebhyaḥ
Genitive विकाशत्वस्य vikāśatvasya
विकाशत्वयोः vikāśatvayoḥ
विकाशत्वानाम् vikāśatvānām
Locative विकाशत्वे vikāśatve
विकाशत्वयोः vikāśatvayoḥ
विकाशत्वेषु vikāśatveṣu