| Singular | Dual | Plural |
Nominative |
विकाशत्वम्
vikāśatvam
|
विकाशत्वे
vikāśatve
|
विकाशत्वानि
vikāśatvāni
|
Vocative |
विकाशत्व
vikāśatva
|
विकाशत्वे
vikāśatve
|
विकाशत्वानि
vikāśatvāni
|
Accusative |
विकाशत्वम्
vikāśatvam
|
विकाशत्वे
vikāśatve
|
विकाशत्वानि
vikāśatvāni
|
Instrumental |
विकाशत्वेन
vikāśatvena
|
विकाशत्वाभ्याम्
vikāśatvābhyām
|
विकाशत्वैः
vikāśatvaiḥ
|
Dative |
विकाशत्वाय
vikāśatvāya
|
विकाशत्वाभ्याम्
vikāśatvābhyām
|
विकाशत्वेभ्यः
vikāśatvebhyaḥ
|
Ablative |
विकाशत्वात्
vikāśatvāt
|
विकाशत्वाभ्याम्
vikāśatvābhyām
|
विकाशत्वेभ्यः
vikāśatvebhyaḥ
|
Genitive |
विकाशत्वस्य
vikāśatvasya
|
विकाशत्वयोः
vikāśatvayoḥ
|
विकाशत्वानाम्
vikāśatvānām
|
Locative |
विकाशत्वे
vikāśatve
|
विकाशत्वयोः
vikāśatvayoḥ
|
विकाशत्वेषु
vikāśatveṣu
|