| Singular | Dual | Plural |
Nominativo |
विकाशत्वम्
vikāśatvam
|
विकाशत्वे
vikāśatve
|
विकाशत्वानि
vikāśatvāni
|
Vocativo |
विकाशत्व
vikāśatva
|
विकाशत्वे
vikāśatve
|
विकाशत्वानि
vikāśatvāni
|
Acusativo |
विकाशत्वम्
vikāśatvam
|
विकाशत्वे
vikāśatve
|
विकाशत्वानि
vikāśatvāni
|
Instrumental |
विकाशत्वेन
vikāśatvena
|
विकाशत्वाभ्याम्
vikāśatvābhyām
|
विकाशत्वैः
vikāśatvaiḥ
|
Dativo |
विकाशत्वाय
vikāśatvāya
|
विकाशत्वाभ्याम्
vikāśatvābhyām
|
विकाशत्वेभ्यः
vikāśatvebhyaḥ
|
Ablativo |
विकाशत्वात्
vikāśatvāt
|
विकाशत्वाभ्याम्
vikāśatvābhyām
|
विकाशत्वेभ्यः
vikāśatvebhyaḥ
|
Genitivo |
विकाशत्वस्य
vikāśatvasya
|
विकाशत्वयोः
vikāśatvayoḥ
|
विकाशत्वानाम्
vikāśatvānām
|
Locativo |
विकाशत्वे
vikāśatve
|
विकाशत्वयोः
vikāśatvayoḥ
|
विकाशत्वेषु
vikāśatveṣu
|