Sanskrit tools

Sanskrit declension


Declension of विकुण्ठन vikuṇṭhana, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विकुण्ठनः vikuṇṭhanaḥ
विकुण्ठनौ vikuṇṭhanau
विकुण्ठनाः vikuṇṭhanāḥ
Vocative विकुण्ठन vikuṇṭhana
विकुण्ठनौ vikuṇṭhanau
विकुण्ठनाः vikuṇṭhanāḥ
Accusative विकुण्ठनम् vikuṇṭhanam
विकुण्ठनौ vikuṇṭhanau
विकुण्ठनान् vikuṇṭhanān
Instrumental विकुण्ठनेन vikuṇṭhanena
विकुण्ठनाभ्याम् vikuṇṭhanābhyām
विकुण्ठनैः vikuṇṭhanaiḥ
Dative विकुण्ठनाय vikuṇṭhanāya
विकुण्ठनाभ्याम् vikuṇṭhanābhyām
विकुण्ठनेभ्यः vikuṇṭhanebhyaḥ
Ablative विकुण्ठनात् vikuṇṭhanāt
विकुण्ठनाभ्याम् vikuṇṭhanābhyām
विकुण्ठनेभ्यः vikuṇṭhanebhyaḥ
Genitive विकुण्ठनस्य vikuṇṭhanasya
विकुण्ठनयोः vikuṇṭhanayoḥ
विकुण्ठनानाम् vikuṇṭhanānām
Locative विकुण्ठने vikuṇṭhane
विकुण्ठनयोः vikuṇṭhanayoḥ
विकुण्ठनेषु vikuṇṭhaneṣu