| Singular | Dual | Plural |
Nominativo |
विकुण्ठनः
vikuṇṭhanaḥ
|
विकुण्ठनौ
vikuṇṭhanau
|
विकुण्ठनाः
vikuṇṭhanāḥ
|
Vocativo |
विकुण्ठन
vikuṇṭhana
|
विकुण्ठनौ
vikuṇṭhanau
|
विकुण्ठनाः
vikuṇṭhanāḥ
|
Acusativo |
विकुण्ठनम्
vikuṇṭhanam
|
विकुण्ठनौ
vikuṇṭhanau
|
विकुण्ठनान्
vikuṇṭhanān
|
Instrumental |
विकुण्ठनेन
vikuṇṭhanena
|
विकुण्ठनाभ्याम्
vikuṇṭhanābhyām
|
विकुण्ठनैः
vikuṇṭhanaiḥ
|
Dativo |
विकुण्ठनाय
vikuṇṭhanāya
|
विकुण्ठनाभ्याम्
vikuṇṭhanābhyām
|
विकुण्ठनेभ्यः
vikuṇṭhanebhyaḥ
|
Ablativo |
विकुण्ठनात्
vikuṇṭhanāt
|
विकुण्ठनाभ्याम्
vikuṇṭhanābhyām
|
विकुण्ठनेभ्यः
vikuṇṭhanebhyaḥ
|
Genitivo |
विकुण्ठनस्य
vikuṇṭhanasya
|
विकुण्ठनयोः
vikuṇṭhanayoḥ
|
विकुण्ठनानाम्
vikuṇṭhanānām
|
Locativo |
विकुण्ठने
vikuṇṭhane
|
विकुण्ठनयोः
vikuṇṭhanayoḥ
|
विकुण्ठनेषु
vikuṇṭhaneṣu
|