| Singular | Dual | Plural |
Nominative |
विक्रोधा
vikrodhā
|
विक्रोधे
vikrodhe
|
विक्रोधाः
vikrodhāḥ
|
Vocative |
विक्रोधे
vikrodhe
|
विक्रोधे
vikrodhe
|
विक्रोधाः
vikrodhāḥ
|
Accusative |
विक्रोधाम्
vikrodhām
|
विक्रोधे
vikrodhe
|
विक्रोधाः
vikrodhāḥ
|
Instrumental |
विक्रोधया
vikrodhayā
|
विक्रोधाभ्याम्
vikrodhābhyām
|
विक्रोधाभिः
vikrodhābhiḥ
|
Dative |
विक्रोधायै
vikrodhāyai
|
विक्रोधाभ्याम्
vikrodhābhyām
|
विक्रोधाभ्यः
vikrodhābhyaḥ
|
Ablative |
विक्रोधायाः
vikrodhāyāḥ
|
विक्रोधाभ्याम्
vikrodhābhyām
|
विक्रोधाभ्यः
vikrodhābhyaḥ
|
Genitive |
विक्रोधायाः
vikrodhāyāḥ
|
विक्रोधयोः
vikrodhayoḥ
|
विक्रोधानाम्
vikrodhānām
|
Locative |
विक्रोधायाम्
vikrodhāyām
|
विक्रोधयोः
vikrodhayoḥ
|
विक्रोधासु
vikrodhāsu
|