| Singular | Dual | Plural |
Nominativo |
विक्रोधा
vikrodhā
|
विक्रोधे
vikrodhe
|
विक्रोधाः
vikrodhāḥ
|
Vocativo |
विक्रोधे
vikrodhe
|
विक्रोधे
vikrodhe
|
विक्रोधाः
vikrodhāḥ
|
Acusativo |
विक्रोधाम्
vikrodhām
|
विक्रोधे
vikrodhe
|
विक्रोधाः
vikrodhāḥ
|
Instrumental |
विक्रोधया
vikrodhayā
|
विक्रोधाभ्याम्
vikrodhābhyām
|
विक्रोधाभिः
vikrodhābhiḥ
|
Dativo |
विक्रोधायै
vikrodhāyai
|
विक्रोधाभ्याम्
vikrodhābhyām
|
विक्रोधाभ्यः
vikrodhābhyaḥ
|
Ablativo |
विक्रोधायाः
vikrodhāyāḥ
|
विक्रोधाभ्याम्
vikrodhābhyām
|
विक्रोधाभ्यः
vikrodhābhyaḥ
|
Genitivo |
विक्रोधायाः
vikrodhāyāḥ
|
विक्रोधयोः
vikrodhayoḥ
|
विक्रोधानाम्
vikrodhānām
|
Locativo |
विक्रोधायाम्
vikrodhāyām
|
विक्रोधयोः
vikrodhayoḥ
|
विक्रोधासु
vikrodhāsu
|